ॐ ब्रहमस्थान सरोजमध्यविलसच्छीतांशु तुल्य प्रभम्।
स्फूरत्सूर्यरुचिं वराभयकरं कर्पूर कुन्दोज्वलम्।।
श्वेत स्त्रग्वस्नानु लेपन युतं विद्युद् रुचा कान्तया।
संश्लिष्टार्ध तनुं प्रसन्न वदनं वन्देगुरुं सादरम्।।१।।
मोहध्वान्त महान्ध विग्रह वतान्चुक्षूँसिचोन्मीलयन्।
यश्चक्रे रुचिराणि तानि च महाज्ञा जनाञ्जनाभ्यन्जनैः।।
व्याप्तम् यन्महता जगत्त्रयमिदं तत्व प्रबोधोदयम्।
तं वन्दे शिव रुपिणं निज गुरुं सर्वार्थ सिद्धि प्रदम्।।२।।
मातङ्गी भुवनेश्वरी च बगला धूमावती भैरवी।
ताराद्दिन्नशिरोधरा भगवती श्यामा रमा सुन्दरी।।
दातुं न प्रभवन्ति वाञ्छित फलं यस्य प्रसादं बिना।
तं वन्दे शिव रुपिणं निज गुरुं सर्वार्थ सिद्धि प्रदम्।।३।।
काशी द्वारवती प्रयाग मधुराऽयोध्या गयाऽवन्तिका।
माया पुष्कर काञ्चि कौशल पुरी श्री शैल विन्ध्यादय:।।
नै ते तारयितुं भवन्ति कुशला यस्य प्रसादं बिना।
तं वन्दे शिव रुपिणं निज गुरुं सर्वार्थ सिद्धि प्रदम्।।४।।
रेवा सिन्धु सरस्वती त्रिपथगासूर्यत्मजा कौशिकी।
गंगा सागर सङ्गमाद्रितनया लोहित्य शोणादय:।।
नालं यान्तिफलप्रदान विषये यस्य प्रसादं बिना।
तं वन्दे शिव रुपिणं निज गुरुं सर्वार्थ सिद्धि प्रदम्।।५।।
सत्कीर्तिर्विमलम् यश: सुकविता पाण्डित्यमारोग्यता।
वादेवाक्पटुता कुले चतुर्ता गम्भीर्यमक्षोभ्यता।।
माङ्गल्यं प्रभुता गुणे निपुणता यस्य प्रसादात्भवेत्।
तं वन्दे शिव रुपिणं निज गुरुं सर्वार्थ सिद्धि प्रदम्।।६।।
लोकेशो हरिरम्बिका स्मरहरो माता पिता रक्षक:।
आचार्य: कुलपूजितो यति वरो वृद्धस्तथा भिक्षुक:।।
नैते यस्य तुलां व्रजन्ति कलया कारुण्य वारान्निधे:।
तं वन्दे शिव रुपिणं निज गुरुं सर्वार्थ सिद्धि प्रदम्।।७।।
ध्यानं दैवतपूजनं गुरुतपो दानाग्निहोत्रादय:।
पाठो होम निषेवणं पित्रमरवाभ्यागतार्चाबलि:।।
एतेव्यर्थ फलानि भवन्ति नित्यम् यस्य प्रसादं बिना।
तं वन्दे शिव रुपिणं निज गुरुं सर्वार्थ सिद्धि प्रदम्।।८।।
पूर्वाशाभिमुखः कृताञ्जलिपुट: श्लोकाष्टकम् य: पठेत्।
पौरश्चर्य विधिं विनापि लभते तन्त्रस्य सिद्धिं पराम्।।
न विध्नैः पीरभूयते प्रतिदिनं प्राप्नोति पूजाफलम्।
देहान्ते परमंपंद निवसते यद्योगिनां दुर्लभम्।।९।।